Shree Ganpati Atharvashirsh Lyrics
।। श्रीगणेशाय नमः ।।
।।अथ गणपति अथर्वशीर्षम्।।
हरिः ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि ।
त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्मासि नित्यम् । ऋतं वच्मि । सत्यं वच्मि ।
अव त्वं माम् । अव वक्तारम् । अव श्राेतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् । अवाेत्तरात्तात् । अव दक्षिणात्तात् । अवचाेर्ध्वात्तात् । अवाधरात्तात् ।
सर्वताे मां पाहि पाहि समन्तात् ।
त्वं वांग्मयस्त्वं चिन्मयः ।
त्वम् आनन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाद्वितीयाेसि । त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयाे विज्ञानमयाेसि ।
सर्वं जगदिदं त्वत्ताे जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापाेनलाेनिलाे नभः । त्वं चत्वारि वाक्पदानि ।
त्वं गुणत्रयातीतः। त्वम् अवस्थात्रयातीतः।
त्वं देहत्रयातीतः। त्वं कालत्रयातीतः।
त्वं मूलाधारस्थिताेसि नित्यम् । त्वं शक्तित्रयात्मकः।
त्वां याेगिनाे ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वम् अग्निः त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वंं ब्रह्मभूर्भुवः स्वराेम् ।।
गणादीन्पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।
अनुस्वारः परतरः। अर्धेन्दुलसितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् । अकाराे मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।
नादः सन्धानम् । संहिता सन्धिः । सैषा गणेशविद्या । गणक ऋषिः । निचृद्गायत्रीछन्दः । गणपतिर्देवता ।।
ॐ गं गणपतये नमः ।

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नाे दन्ती प्रचाेदया त्।।

एकदन्तं चतुर्हस्तं पाशमंकुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।।
रक्तं लम्बाेदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ।।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादाै प्रकृतेः पुरुषात्परम् ।।

एवं ध्यायति याे नित्यं स याेगी याेगिनां वरः।।

नमाे व्रातपतये । नमाे गणपतये । नमः प्रमथपतये। नमस्तेस्तु लम्बाेदराय एकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः ।।

इति श्रीगणपति अथर्वशीर्षं सम्पूर्णम् ।